Dataset Viewer
	Sloka
				 
			stringlengths 17 
			276 
			 | Class
				 
			stringclasses 3
				values  | 
|---|---|
	यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।                            सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	एतान्यनिगृहीतानि  व्यापादयितुमप्यलम्।                            अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	 यावत्स्वस्थो ह्यय देहः तावन्मृत्युश्च दूरतः।                                   तावदात्महितं कुर्यात् प्रणान्ते किं करिष्यति॥ 
 | 
	Chanakya Slokas 
 | 
					
	 ईश्वरस्य  स्मरणं प्रभाते उत्थाय अवश्यं  कर्तंव्यम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	 लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।                                   पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संगतिम् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	 सा भार्या या सुचिदक्षा सा भार्या या पतिव्रता।                                  सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ 
 | 
	Chanakya Slokas 
 | 
					
	सहायबन्धना ह्यर्थाः सहायाश्चर्थबन्धनाः।                            अन्योऽन्यबन्धनावेतौ विनान्योऽन्यं न सिध्यतः॥     
 | 
	Vidur Niti Slokas 
 | 
					
	  एकेनापि सुवर्ण पुष्पितेन सुगन्धिता।                                    वसितं तद्वनं सर्वं सुपुत्रेण कुलं यथा॥ 
 | 
	Chanakya Slokas 
 | 
					
	 उपदेशो हि मूर्खणां प्रकोपाय न शान्तये ॥   
 | 
	sanskrit-slogan 
 | 
					
	मित्रं भुड्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं  कर्म कृत्वा ।                            ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 आत्मायत्तौ वृद्धिविनाशौ ॥    
 | 
	sanskrit-slogan 
 | 
					
	  विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः।                                    भाण्डारी च प्रतिहारी सप्तसुप्तान् प्रबोधयेत॥ 
 | 
	Chanakya Slokas 
 | 
					
	 सर्वो हि मन्यते लोक आत्मानं निरूपद्रवम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	  न देवो विद्यते काष्ठे न पाषाणे न मृण्मये।                                     भावे हि विद्यते देवस्तस्माद् भावो हि कारणम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	 अति रूपेण वै सीता चातिगर्वेण रावणः।                                    अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्॥ 
 | 
	Chanakya Slokas 
 | 
					
	यदभावि न तदभावी भावि चेन्न तदन्यथा ॥    
 | 
	sanskrit-slogan 
 | 
					
	 ज्ञात्वापि दोषमेव करोति लोकः ॥   
 | 
	sanskrit-slogan 
 | 
					
	 हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते।                                  शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः॥ 
 | 
	Chanakya Slokas 
 | 
					
	 शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम्।                                    न तृष्णया परो व्याधिर्न च धर्मो दयापरः॥ 
 | 
	Chanakya Slokas 
 | 
					
	अनुसूयुः कृतप्रज्ञः शोभनान्याचरन्  सदा।                            नकृच्छं महदाप्नोति सर्वत्र च विरोचते ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 उद्यमे नावसीदति ॥   
 | 
	sanskrit-slogan 
 | 
					
	संसारयति  कृत्यानि सर्वत्र विचिकित्सते।                            चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	हस्तस्य भूषणं दानम् ॥    
 | 
	sanskrit-slogan 
 | 
					
	मौनं सर्वार्थसाधनम् ॥    
 | 
	sanskrit-slogan 
 | 
					
	   त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।                                     कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः॥ 
 | 
	Chanakya Slokas 
 | 
					
	 मृदुर्हि परिभूयते ॥     
 | 
	sanskrit-slogan 
 | 
					
	अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।                             कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्  ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्।                                  नरकेषु पतत्येकः एको याति परां गतिम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	  यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् ।                                    तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	अर्थेषणा न व्यसनेषु गण्यते ॥    
 | 
	sanskrit-slogan 
 | 
					
	 विनयाद् याति पात्रताम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्वेतानि सणि।                            दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	 भाग्यं फ़लति सर्वत्र न विद्या न च पौरुषम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	वरयेत्कुलजां प्राज्ञो निरूपामपि कन्यकाम्।                                  रूपवतीं न नीचस्य विवाहः सदृशे कुले ॥ 
 | 
	Chanakya Slokas 
 | 
					
	 अनुशासनेन एव मनुष्यः महान् भवति ॥   
 | 
	sanskrit-slogan 
 | 
					
	ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा।                           समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीवर्यति ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	 न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	 अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः।                                    मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः॥ 
 | 
	Chanakya Slokas 
 | 
					
	 आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।                                   दारिद्रयरोग दुःखानि बन्धनव्यसनानि च॥ 
 | 
	Chanakya Slokas 
 | 
					
	  प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु।                                    स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्॥ 
 | 
	Chanakya Slokas 
 | 
					
	बुद्धयो भयं प्रणुदति तपसा विन्दते महत्।                            गुरुशुश्रूषया  ज्ञानं शान्तिं योगेन विन्दति ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	महते   योऽपकाराय नरस्य प्रभवेत्ररः।                           तेन वैरं समासज्य दूरस्थोऽमीति नाश्चसेत्  ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	समवेक्ष्येह धर्माथौं सम्भारान् योऽधिगच्छति।                            स वै सम्भृतसम्भारः सततं सुखमेधते ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	  गुणो भूषयते रूपं शीलं भूषयते कुलम्।                                    सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	 वरं मौनं कार्यं न च वचनमुक्तं यदनृतम्  ॥   
 | 
	sanskrit-slogan 
 | 
					
	 को हि भारः समर्थानां किं दूर व्यवसायिनाम्।                                  को विदेश सुविद्यानां को परः प्रियवादिनम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	  एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः।                                    चतुर्भिगमन क्षेत्रं पञ्चभिर्बहुभि रणम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	ईर्ष्यी घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः।                                              परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	सत्यभाषणं पुण्यं वर्तते ॥    
 | 
	sanskrit-slogan 
 | 
					
	  दुरनुबध्नं कार्य साधयेत् ॥   
 | 
	sanskrit-slogan 
 | 
					
	पंच त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि ।                            मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 दरिद्रता धीरयता विराजते कुवस्त्रता स्वच्छतया विराजते।                                    कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते॥ 
 | 
	Chanakya Slokas 
 | 
					
	उद्योगसम्पन्नं समुपैति लक्ष्मीः ॥    
 | 
	sanskrit-slogan 
 | 
					
	यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिसेवते।                                 ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव तत् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	आक्रु श्मानो नाक्रोशेन्मन्युरेव तितिक्षतः।                             आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	निषेवते प्रशस्तानी निन्दितानी न सेवते ।                            अनास्तिकः श्रद्धान एतत् पण्डितलक्षणम् ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	जरा रुपं हरति हि धैर्यमाशा मृत्युः प्राणान्  धर्मचर्यामसूया।                            क्रोधः श्रियं शिलमनार्यसेवा हृियं कामः सर्वमेवाभिमानः॥  
 | 
	Vidur Niti Slokas 
 | 
					
	  स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे।                                  दानप्रसङ्गो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च॥ 
 | 
	Chanakya Slokas 
 | 
					
	   बहूनां चैव सत्तवानां रिपुञ्जयः ।                                     वर्षान्धाराधरो मेधस्तृणैरपि निवार्यते॥ 
 | 
	Chanakya Slokas 
 | 
					
	कष्टं च खलु मूर्खत्वं कष्ट च खलु यौवनम्।                                  कष्टात्कष्टतरं चैव परगृहेनिवासनम् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	एकमेवाद्वितीयम तद् यद् राजन्नावबुध्यसे।                             सत्यम स्वर्गस्य सोपानम् पारवारस्य नैरिव ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 सहायः समसुखदुःखः ॥     
 | 
	sanskrit-slogan 
 | 
					
	विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्।                                  विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते॥ 
 | 
	Chanakya Slokas 
 | 
					
	  जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।                                     स हेतु सर्वविद्यानां धर्मस्य च धनस्य च॥ 
 | 
	Chanakya Slokas 
 | 
					
	उपसर्गेऽन्यच्रके च दुर्भिक्षे च भयावहे।                                 असाधुजनसम्पर्के पलायति स जीवति॥ 
 | 
	Chanakya Slokas 
 | 
					
	 नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति।                                   मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति॥ 
 | 
	Chanakya Slokas 
 | 
					
	 यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः।                        न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् ।                            मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य  च्यवते कश्चिदर्थः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 दाने तपसि शौर्ये च विज्ञाने विनये नये ।                                विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा॥ 
 | 
	Chanakya Slokas 
 | 
					
	  प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।                                   आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥ 
 | 
	Chanakya Slokas 
 | 
					
	 मित्रसंग्रहेण बलं सम्पद्यते ॥     
 | 
	sanskrit-slogan 
 | 
					
	न सुखाल्लभ्यते सुखम् ॥     
 | 
	sanskrit-slogan 
 | 
					
	 एतदर्थ कुलीनानां नृपाः कुर्वन्ति संग्रहम्।                                   आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	 वृध्दा न ते ये न वदन्ति धर्मम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	यदतप्तं प्रणमति न तत् सन्तापयन्त्यपि।                            यश्च स्वयं नतं दारुं न तत् सत्रमयन्त्यपि ॥   
 | 
	Vidur Niti Slokas 
 | 
					
	यः कार्यं न पश्यति सोऽन्धः ॥    
 | 
	sanskrit-slogan 
 | 
					
	चत्वारि राज्ञा तु महाबलेना वर्ज्यान्याहु: पण्डितस्तानि विद्यात् ।                            अल्पप्रज्ञै: सह मन्त्रं न कुर्यात दीर्घसुत्रै रभसैश्चारणैश्च ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	  सुखस्य मूलं धर्मः ॥   
 | 
	sanskrit-slogan 
 | 
					
	अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।                             पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	 आलस्योपहता विद्या परहस्तं गतं धनम्।                                   अल्पबीजहतं क्षेत्रं हतं सैन्यमनायकम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	जिता सभा वस्त्रवता मिष्टाशा गोमता जिता।                            अध्वा जितो यानवता सर्वं शीलवता जितम् ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	ते पुत्रा ये पितुर्भक्ताः ॥    
 | 
	sanskrit-slogan 
 | 
					
	 दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।                                   यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः॥ 
 | 
	Chanakya Slokas 
 | 
					
	षडेव तु गुणाः पुंसा न हातव्याः कदाचन।                            सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	बलवान हीनेन विग्रहणीयात् ॥   
 | 
	sanskrit-slogan 
 | 
					
	सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।                            मृजया रक्ष्यते रुपं कुलं वृत्तेन रक्ष्यते ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	  अजीर्णे भेषजं वारि जीर्णे तद् बलप्रदम्।                                    भोजने चामृतं वारि भोजनान्तें विषप्रदम्॥ 
 | 
	Chanakya Slokas 
 | 
					
	 सदाचारः सर्वेषां धर्माणां श्रेष्ठः अस्ति ॥   
 | 
	sanskrit-slogan 
 | 
					
	विद्वान सर्वत्र पूज्यते ॥    
 | 
	sanskrit-slogan 
 | 
					
	दुःखादुद्विजते जन्तुः सुखं सर्वाय रुच्यते ॥    
 | 
	sanskrit-slogan 
 | 
					
	प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।                            न तं भर्तारमिच्छनित षण्ढं पतिमिव स्त्रियः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	समाने शोभते प्रीती राज्ञि सेवा च शोभते।                                  वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ 
 | 
	Chanakya Slokas 
 | 
					
	हेतुरत्र भविष्यति ॥    
 | 
	sanskrit-slogan 
 | 
					
	पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः ।                            पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	यस्मै देवाः प्रयच्छन्ति पुरुषाय प्रराभवम्।                            बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति  ॥                                
 | 
	Vidur Niti Slokas 
 | 
					
	दानं होमं दैवतं मङ्गलानि प्रायश्चित्तान् विविधान् लोकवादान् ।                            एतानि यः कुरुत नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥     
 | 
	Vidur Niti Slokas 
 | 
					
	 न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्।                                    कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ 
 | 
	Chanakya Slokas 
 | 
					
	 दुःखेनासाद्यते पात्रम् ॥   
 | 
	sanskrit-slogan 
 | 
					
	 अलब्धलाभो नालसस्य ॥   
 | 
	sanskrit-slogan 
 | 
					
	अस्माभिः सदा चरित्रं रक्षणीयम् ॥    
 | 
	sanskrit-slogan 
 | 
					
End of preview. Expand
						in Data Studio
					
	README.md exists but content is empty.
								
- Downloads last month
 - 56